Śrīkoṣa

Brahma Sūtras (Adhyāya 3)

By Śrī Bādarāyaṇa Vyāsa

Composed in Dvāpara Yuga

4 chapters55 verses

Filter Content

Display Mode

Pada 1

Adhikarana 3.1.1 तदन्तरप्रतिपत्त्यधिकरणम्
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥3.1.1॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥3.1.2॥
प्राणगतेश्च ॥3.1.3॥
अग्न्यादिगतिश्रुतेरिति चेन्न, भाक्तत्वात् ॥3.1.4॥
प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः॥3.1.5॥
अश्रुतत्वादिति चेन्न, इष्टादिकारिणां प्रतीतेः॥3.1.6॥
भाक्तं वाऽनात्मवित्त्वात्; तथाहि दर्शयति॥3.1.7॥
View Verse
Adhikarana 3.1.2 कृतात्ययाधिकरणम्
कृतात्ययेऽनुशयवान् द्दष्टस्मृतिभ्यां यथेतमनेवं च॥3.1.8॥
चरणादिति चेन्न, तदुपलक्षणार्थेति कार्ष्णाजिनिः॥3.1.9॥
आनर्थक्यमिति चेन्न, तदपेक्षत्वात्॥3.1.10॥
सुकृतदुष्कृते एवेति तु बादरिः॥3.1.11॥
View Verse
Adhikarana 3.1.3 अनिष्टदिकार्याधिकरणम्
अनिष्टादिकारिणामपि च श्रुतम्॥3.1.12॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ, तद्गतिदर्शनात्॥3.1.13॥
स्मरन्ति च॥3.1.14॥
अपि सप्त॥3.1.15॥
तत्रापि तद्व्यापारादविरोधः॥3.1.16॥
विद्याकर्मणोरिति तु प्रकृतत्वात्॥3.1.17॥
न तृतीये, तथोपलब्धेः॥3.1.18॥
स्मर्यतेऽपि च लोके॥3.1.19॥
दर्शनाच्च॥3.1.20॥
तृतीयशब्दावरोधः संशोकजस्य॥3.1.21॥
View Verse
Adhikarana 3.1.4 तत्स्वाभाव्यापत्त्यधिकरणम्
तत्स्वाभाव्यापत्तिरुपपत्तेः॥3.1.22॥
View Verse
Adhikarana 3.1.5 नातिचिराधिकरणम्
नातिचिरेण विशेषात्॥3.1.23॥
View Verse
Adhikarana 3.1.6 अन्याधिष्ठताधिकरणम्
अन्याधिष्ठिते पूर्ववदभिलापात्॥3.1.24॥
अशुद्धमिति चेन्न, शब्दात्॥3.1.25॥
रेतःसिग्योगोऽथ ॥3.1.26॥
योनेः शरीरम्॥3.1.27॥
View Verse

Pada 2

Adhikarana 3.2.1 सन्ध्याधिकरणम्
सन्ध्ये सृष्टिराह हि ॥3.2.1॥
निर्मातारं चैके पुत्रादयश्च॥3.2.2॥
मायामात्रं तु, कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्॥3.2.3॥
पराभिध्यानात्तु तिरोहितम्॥3.2.4॥
देहयोगाद्वा सोऽपि॥3.2.5॥
सूचकश्च हि श्रुतेः आचक्षते च तद्विदः॥3.2.6॥
View Verse
Adhikarana 3.2.2 तदभावाधिकरणम्
तदभावो ना़डीषु तच्छ्रुतेरात्मनि च॥3.2.7॥
अतः प्रबोधोऽस्मात्॥3.2.8॥
View Verse
Adhikarana 3.2.3 कर्मानुस्मृतिशब्दविध्यधिकरणम्
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः॥3.2.9॥
View Verse
Adhikarana 3.2.4 मुग्धाधिकरणम्
मुग्धेऽर्धसम्पत्तिः परिशेषात्॥3.2.10॥
View Verse
Adhikarana 3.2.5 उभयलिङ्गाधिकरणम्
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि॥3.2.11॥
भेदादिति चेन्न, प्रत्येकमतद्वचनात्॥3.2.12॥
अपि चैवमेके॥3.2.13॥
अरूपवदेव हि, तत्प्रधानत्वात्॥3.2.14॥
प्रकाशवच्चावैयर्थ्यात्॥3.2.15॥
आह च तन्मात्रम्॥3.2.16॥
दर्शयति चाथो अपि स्मर्यते॥3.2.17॥
अत एव चोपमा सूर्यकादिवत्॥3.2.18॥
अम्बुवदग्रहणात्तु न तथात्वम्॥3.2.19॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसाम़ञ्जस्यादेवं दर्शनाच्च॥3.2.20॥
प्रकृतैतावत्त्वं हि प्रतिषेधति; ततो ब्रवीति च भूयः॥3.2.21॥
तदव्यक्तमाह हि॥3.2.22॥
अपि संराधने प्रत्यक्षानुमानाभ्याम्॥3.2.23॥
प्रकाशादिवच्चावैशेष्यम् ; प्रकाशश्च कर्मण्यभ्यासात्॥3.2.24॥
अतोऽनन्तेन; तथाहि लिङ्गम्॥3.2.25॥
View Verse
Adhikarana 3.2.6 अहिकुण्डलाधिकरणम्
उभयव्यपदेशात्वहिकुण्डलवत्॥3.2.26॥
प्रकाशाश्रयवद्वा तेजस्त्वात्॥3.2.27॥
पूर्ववद्वा॥3.2.28॥
प्रतिषेधाच्च ॥3.2.29॥
View Verse
Adhikarana 3.2.7 पराधिकरणम्
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः॥3.2.30॥
सामान्यात्तु॥3.2.31॥
बुद्ध्यर्थः पादवत्॥3.2.32॥
स्थानविशेषात्प्रकाशादिवत्॥3.2.33॥
उपपत्तेश्च॥3.2.34॥
तथान्यप्रतिषेधात्॥3.2.35॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः॥3.2.36॥
View Verse
Adhikarana 3.2.8 फलाधिकरणम्
फलमत उपपत्तेः॥3.2.37॥
श्रुतत्वाच्च॥3.2.38॥
धर्मं जैमिनिरत एव॥3.2.39॥
पूर्वं तु बादरायणो हेतुव्यपदेशात्॥3.2.40॥
View Verse

Pada 3

Adhikarana 3.3.1 सर्ववेदान्तप्रत्ययाधिकरणम्
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥3.3.1॥
भेदान्नेति चेदेकस्यामपि॥3.3.2॥
स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः॥3.3.3॥
दर्शयति च॥3.3.4॥
उपसंहारोऽर्थाभैदाद्विधिशेषवत्समाने च॥3.3.5॥
View Verse
Adhikarana 3.3.2 अन्यथात्वाधिकरणम्
अन्यथात्वं शब्दादिति चेन्नाविशेषात्॥3.3.6॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्॥3.3.7॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि॥3.3.8॥
व्याप्तेश्च समञ्जसम्॥3.3.9॥
View Verse
Adhikarana 3.3.3 सर्वाभेदाधिकरणम्
सर्वाभेदादन्यत्रेमे॥3.3.10॥
View Verse
Adhikarana 3.3.4 आनन्दाद्यधिकरणम्
आनन्दादयः प्रधानस्य॥3.3.11॥
प्रियशिरस्त्वाद्यप्राप्तिः; उपचयापचयौ हि भेदे॥3.3.12॥
इतरे त्वर्थसामान्यात्॥3.3.13॥
आध्यानाय प्रयोजनाभावात्॥3.3.14॥
आत्मशब्दाच्च॥3.3.15॥
आत्मगृहीतिरितरवदुत्तरात्॥3.3.16॥
अन्वयादिति चेत्, स्यादवधारणात्॥3.3.17॥
View Verse
Adhikarana 3.3.5 कार्याख्यानाधिकरणम्
कार्याख्यानादपूर्वम्॥3.3.18॥
View Verse
Adhikarana 3.3.6 सामानाधिकरणम्
समान एवं चाभेदात्॥3.3.19॥
View Verse
Adhikarana 3.3.7 सम्बन्धाधिकरणम्
सम्बन्धादेवमन्यत्रापि॥3.3.20॥
न वा विशेषात्॥3.3.21॥
दर्शयति च॥3.3.22॥
View Verse
Adhikarana 3.3.8 संभृत्यधिकरणम्
संभृतिद्युव्याप्त्यपि चातः॥3.3.23॥
View Verse
Adhikarana 3.3.9 पुरुषविद्यधिकरणम्
पुरुषविद्यायामपि चेतरेषामनाम्नानात्॥3.3.24॥
View Verse
Adhikarana 3.3.10 वेधाद्यधिकरणम्
वेधाद्यर्थभेदात् ॥3.3.25॥
View Verse
Adhikarana 3.3.11 हान्यधिकरणम्
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तम्॥3.3.26॥
View Verse
Adhikarana 3.3.12 साम्परायाधिकरणम्
सांपराये तर्तव्याभावात् ; तथा ह्यन्ये॥3.3.27॥
छन्दत उभयाविरोधात्॥3.3.28॥
गतेरर्थवत्त्वमुभयथा॥3.3.29॥
उपपन्नस्तल्लक्षणार्थोपलब्धर्लोकवत्॥3.3.30॥
यावदधिकारमवस्थितिराधिकारिकाणाम्॥3.3.31॥
View Verse
Adhikarana 3.3.13 अनियमाधिकरणम्
अनियमः सर्वेषामवरोधःशब्दानुमानाभ्याम्॥3.3.32॥
View Verse
Adhikarana 3.3.14 अक्षरध्यधिकरणम्
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्॥3.3.33॥
इयदामननात्॥3.3.34॥
View Verse
Adhikarana 3.3.15 अन्तरत्वाधिकरणम्
अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशात्॥3.3.35॥
व्यतिहारो विशिंषन्ति हीतरवत्॥3.3.36॥
सैव हि सत्यादयः॥3.3.37॥
View Verse
Adhikarana 3.3.16 कामाद्यधिकरणम्
कामादीतरत्र तत्र चायतनादिभ्यः॥3.3.38॥
आदरादलोपः॥3.3.39॥
उपस्थितेऽतस्तद्वचनात्॥3.3.40॥
View Verse
Adhikarana 3.3.17 तन्निर्धारणानियमाधिकरणम्
तन्निर्धारणानियमस्तद्दृष्टेः; पृथग्ध्यप्रतिवन्धः फलम्॥3.3.41॥
View Verse
Adhikarana 3.3.18 प्रदानाधिकरणम्
प्रदानवदैव तदुक्तम्॥3.3.42॥
View Verse
Adhikarana 3.3.19 लिङ्गभूयस्त्वाधिकरणम्
लिङ्गभूयस्त्वात्तद्धि वलीयस्तदपि॥3.3.43॥
View Verse
Adhikarana 3.3.20 पूर्वविकल्पाधिकरणम्
पूर्वविकल्पः प्रकरणात्स्याक्रिया मानसवत्॥3.3.44॥
अतिदेशाच्च॥3.3.45॥
विद्यैव तु निर्धारणाद्दर्शनाच्च॥3.3.46॥
श्रुत्यदिवलीयस्त्वाच्च न बाधः॥3.3.47॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम्॥3.3.48॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः॥3.3.49॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुवन्धः॥3.3.50॥
View Verse
Adhikarana 3.3.21 शरीरेभावाधिकरणम्
एक आत्मनः शरीरे भावात्॥3.3.51॥
व्यतिरेकस्तद्भावित्वान्न तूपलब्धिवत्॥3.3.52॥
View Verse
Adhikarana 3.3.22 अङ्गाववद्धाधिकरणम्
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्॥3.3.53॥
मन्त्रादिवद्वाविरोधः॥3.3.54॥
View Verse
Adhikarana 3.3.23 भूमज्यायस्त्वाधिकरणम्
भूम्नः क्रतुवज्जयायस्त्वम् ; तथाहि दर्शयति॥3.3.55॥
View Verse
Adhikarana 3.3.24 शब्दादिभेदाधिकरणम्
नाना शब्दादिभेदात्॥3.3.56॥
View Verse
Adhikarana 3.3.25 विकल्पाधिकरणम्
विकल्पोऽविशिष्टफलत्वात् ॥3.3.57॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा , पूर्वहेत्वभावात्॥3.3.58॥
View Verse
Adhikarana 3.3.26 यथाश्रयभावाधिकरणम्
अङ्गेषु यथाश्रयभावः॥3.3.59॥
शिष्टेश्च॥3.3.60॥
समाहारात् ॥3.3.61॥
गुणसाधारण्यश्रुतेश्च॥3.3.63॥
न वा त्सहभावा श्रुतेः॥3.3.63॥
दर्शनाच्च॥3.3.64॥
View Verse

Pada 4

Adhikarana 3.4.1 पुरुषार्थाधिकरणम्
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥3.4.1॥
शेषात्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः॥3.4.2॥
आचारदर्शनात्॥3.4.3॥
तच्छ्रुतेः॥3.4.4॥
समन्वारम्भणात्॥3.4.5॥
तद्वतो विधानात्॥3.4.6॥
नियमाच्च॥3.4.7॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥3.4.8॥
तुल्यं तु दर्शनम्॥3.4.9॥
असार्वत्रिकी॥3.4.10॥
विभागः शतवत्॥3.4.11॥
अध्ययनमात्रवतः॥3.4.12॥
नाविशेषात्॥3.4.13॥
स्तुतयोऽनुमतिर्वा॥3.4.14॥
फामकारेण चैके॥3.4.15॥
उपमर्दं च॥3.4.16॥
ऊर्ध्वरेतः सु च शब्दे हि॥3.4.17॥
परामर्शं जैमिनिरचोदनाचापवदति हि॥3.4.18॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः॥3.4.19॥
विधिर्वा धारणवत्॥3.4.20॥
View Verse
Adhikarana 3.4.2 स्तुतिमात्राधिकरणम्
स्तुतिमात्रमुपादानादिति चोन्नापूर्वत्वात्॥3.4.21॥
भावशब्दाच्च॥3.4.22॥
View Verse
Adhikarana 3.4.3 पारिप्लवाधिकरणम्
पारिप्लवारिथा इति चेन्न विशेषितत्वात्॥3.4.23॥
तथा जैकवाक्योपबन्धात्॥3.4.24॥
View Verse
Adhikarana 3.4.4 अग्नीन्धनाद्यधिकरणम्
अत एव चाग्नीन्धनाद्यनपेक्षा॥3.4.25॥
View Verse
Adhikarana 3.4.5 सर्वापेक्षाधिकरणम्
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्॥3.4.26॥
View Verse
Adhikarana 3.4.6 शमदमाद्यधिकरणम्
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात्॥3.4.27॥
View Verse
Adhikarana 3.4.7 सर्वान्नानुमत्यधिकरणम्
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्॥3.4.28॥
अबाधाच्च॥3.4.29॥
अपि स्मर्यते॥3.4.30॥
शब्दश्चातोऽकामकारे॥3.4.31॥
View Verse
Adhikarana 3.4.8 विहितत्वाधिकरणम्
विहितत्वाच्चाश्रमकर्मापि॥3.4.32॥
सहकारित्वेन च॥3.4.33॥
सर्वथापि च एवोभयलिङ्गात्॥3.4.34॥
अनभिभवं च दर्शयति॥3.4.35॥
View Verse
Adhikarana 3.4.9 विधुराधिकरणम्
अन्तरा चापि तु तद् दृष्टेः॥3.4.36॥
अपि स्मर्यते॥3.4.37॥
विशेषानुग्रहश्च॥3.4.38॥
अतस्त्वितरज्जयायो लिङ्गाच्च॥3.4.39॥
View Verse
Adhikarana 3.4.10 तद्भूताधिकरणम्
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः॥3.4.40॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात्॥3.4.41॥
उपपुर्वमपीत्येके भावमशनवत्तदुक्तम्॥3.4.42॥
बहिस्तूभयथापि स्मृतेराचाराच्च॥3.4.43॥
View Verse
Adhikarana 3.4.11 स्वाम्यधिकरणम्
स्वामिनः फलश्रुतेरित्यात्रेयः॥3.4.44॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते॥3.4.45॥
View Verse
Adhikarana 3.4.12 सहकार्यन्तराधिकरणम्
सहकार्यन्तरविधिःपक्षेणतृतीयं तद्वतोविध्यादिवत्॥3.4.46॥
कृत्स्नभावात्तु गृहिणोपसंहारः॥3.4.47॥
मौनवदितरेषामप्युपदेशात्॥3.4.48॥
View Verse
Adhikarana 3.4.13 अनाविष्काराधिकरणम्
अनाविष्कुर्वन्नन्वयात्॥3.4.49॥
View Verse
Adhikarana 3.4.14 ऐहिकाधिकरणम्
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्॥3.4.50॥
View Verse
Adhikarana 3.4.15 मुक्तिफलाधिकरणम्
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः॥3.4.51॥
View Verse