Śrīkoṣa

Brahma Sūtras (Adhyāya 2)

By Śrī Bādarāyaṇa Vyāsa

Composed in Dvāpara Yuga

4 chapters33 verses

Filter Content

Display Mode

Pada 1

Adhikarana 2.1.1 स्मृत्यधिकरणम्
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥2.1.1॥
इतरेषां चानुपलब्धेः॥2.1.2॥
View Verse
Adhikarana 2.1.2 योगप्रत्युक्त्यधिकरणम्
एतेन योगः प्रत्युक्तः॥2.1.3॥
View Verse
Adhikarana 2.1.3 विलक्षणत्वाधिकरणम्
न विलक्षणत्वादस्य तथात्वं च शब्दात्॥2.1.4॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्॥2.1.5॥
दृश्यते तु॥2.1.6॥
असदिति चेन्न प्रतिषेधमात्रत्वात्॥2.1.7॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्॥2.1.8॥
न तु दृष्टान्तभावात्॥2.1.9॥
स्वपक्षदोषाच्च॥2.1.10॥
तर्काप्रतिष्ठानादपि॥2.1.11॥
अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः॥2.1.12॥
View Verse
Adhikarana 2.1.4 शिष्टापरिग्रहाधिकरणम्
एतेन शिष्टाऽपरिग्रहा अपि व्याख्याताः॥2.1.13॥
View Verse
Adhikarana 2.1.5 भोक्त्रापत्त्यधिकरणम्
भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्॥2.1.14॥
View Verse
Adhikarana 2.1.6 आरम्भणाधिकरणम्
तदनन्यत्वमारम्भणशब्दादिभ्यः॥2.1.15॥
भावे चोपलब्धेः॥2.1.16॥
सत्वाच्चापरस्य॥2.1.17॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च॥2.1.18॥
पटवच्च॥2.1.19॥
यथा च प्राणादिः॥2.1.20॥
View Verse
Adhikarana 2.1.7 इतरव्यपदेशाधिकरणम्
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥2.1.21॥
अधिकं तु भेदनिर्देशात्॥2.1.22॥
अश्मादिवच्च तदनुपपत्तिः॥2.1.23॥
View Verse
Adhikarana 2.1.8 उपसम्हारदर्शनाधिकरणम्
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि॥2.1.24॥
देवादिवदपि लोके॥2.1.25॥
View Verse
Adhikarana 2.1.9 कृत्स्नप्रसक्त्यधिकरणम्
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा॥2.1.26॥
श्रुतेस्तु शब्दमूलत्वात्॥2.1.27॥
आत्मनि चैवं विचित्राश्च हि॥2.1.28॥
स्वपक्षदोषाच्च॥2.1.29॥
सर्वोपेता च तद्दर्शनात्॥2.1.30॥
विकरणत्वान्नेति चेत्तदुक्तम्॥2.1.31॥
View Verse
Adhikarana 2.1.10 प्रयोजनवत्त्वाधिकरणम्
न प्रयोजनवत्त्वात्॥2.1.32॥
लोकवत्तु लीलाकैवल्यम्॥2.1.33॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति॥2.1.34॥
न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च॥2.1.35॥
सर्वधर्मोपपत्तेश्च॥2.1.36॥
View Verse

Pada 2

Adhikarana 2.2.1 रचनानुपपत्त्यधिकरणम्
रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च॥2.2.1॥
पयोऽम्बुवच्चेत्तत्रापि॥2.2.2॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात्॥2.2.3॥
अन्यत्राभावाच्च न तृणादिवत्॥2.2.4॥
पुरुषाश्मवदिति चेत्तथापि॥2.2.5॥
अङ्गित्वानुपपत्तेश्च॥2.2.6॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात्॥2.2.7॥
अभ्युपगमेऽप्यर्थाभावात्॥2.2.8॥
विप्रतिषेधाच्चासमञ्जसम्॥2.2.9॥
View Verse
Adhikarana 2.2.2 महद्दीर्घाधिकरणम्
महदीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्॥2.2.10॥
उभयथापि न कर्मातस्तदभावः॥2.2.11॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः॥2.2.12॥
नित्यमेव च भावात्॥2.2.13॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात्॥2.2.14॥
उभयथा च दोषात्॥2.2.15॥
अपरिग्रहाच्चात्यन्तमनपेक्षा॥2.2.16॥
View Verse
Adhikarana 2.2.3 समुदायाधिकरणम्
समुदाय उभयहेतुकेऽपि तदप्राप्तिः॥2.2.17॥
इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात्॥2.2.18॥
उत्तरोत्पादे च पूर्वनिरोधात्॥2.2.19॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा॥2.2.20॥
प्रतिसंख्याऽप्रतिसंख्यानिरोधाऽप्राप्तिरविच्छेदात्॥2.2.21॥
उभयथा च दोषात्॥2.2.22॥
आकाशे चाविशेषात्॥2.2.23॥
अनुस्मृतेश्च॥2.2.24॥
नासतोऽदृष्टत्वात्॥2.2.25॥
उदासीनानामपि चैवं सिद्धिः॥2.2.26॥
View Verse
Adhikarana 2.2.4 उपलब्ध्याधिकरणम्
नाभाव उपलब्धेः॥2.2.27॥
वैधर्म्याच्च न स्वप्नादिवत्॥2.2.28॥
न भावोऽनुपलब्धेः॥2.2.29॥
View Verse
Adhikarana 2.2.5 सर्वथानुपपत्त्यधिकरणम्
सर्वथाऽनुपपत्तेश्च॥2.2.30॥
View Verse
Adhikarana 2.2.6 एकस्मिन्नसंभवाधिकरणम्
नैकस्मिन्नसम्भवात्॥2.2.31॥
एवं चात्माकार्त्स्न्यम्॥2.2.32॥
न च पर्यायादप्यविरोधो विकारादिभ्यः॥2.2.33॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः॥2.2.34॥
View Verse
Adhikarana 2.2.7 पशुपत्यधिकरणम्
पत्युरसामञ्जस्यात्॥2.2.35॥
अधिष्ठानानुपपत्तेश्च॥2.2.36॥
करणवच्चेन्न भोगादिभ्यः॥2.2.37॥
अन्तवत्त्वमसर्वज्ञता वा॥2.2.38॥
View Verse
Adhikarana 2.2.8 उत्पत्त्यसम्भवाधिकरणम्
उत्पत्त्यसम्भवात्॥2.2.39॥
न च कर्तुः करणम्॥2.2.40॥
विज्ञानादिभावे वा तदप्रतिषेधः॥2.2.41॥
विप्रतिषेधाच्च॥2.2.42॥
View Verse

Pada 3

Adhikarana 2.3.1 वियदधिकरणम्
न वियदश्रुतेः॥2.3.1॥
अस्ति तु॥2.3.2॥
गौण्यसंभवाच्छब्दाच्च॥2.3.3॥
स्याच्चैकस्य ब्रह्मशब्दवत्॥2.3.4॥
प्रतिज्ञाऽहानिरव्यतिरेकात्॥2.3.5॥
शब्देभ्यः॥2.3.6॥
यावद्विकारं तु विभागो लोकवत्॥2.3.7॥
एतेन मातरिश्वा व्याख्यातः॥2.3.8॥
असंभवस्तु सतोऽनुपपत्तेः॥2.3.9॥
View Verse
Adhikarana 2.3.2 तेजोधिकरणम्
तेजोऽतस्तथा ह्याह॥2.3.10॥
आपः॥2.3.11॥
पृथिवी॥2.3.12॥
अधिकाररूपशब्दान्तरेभ्यः॥2.3.13॥
तदभिध्यानादेव तु तल्लिङ्गात्सः॥2.3.14॥
विपर्ययेण तु क्रमोऽत उपपद्यते च॥2.3.15॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥2.3.16॥
चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः, तद्भावभावित्वात्॥2.3.17॥
View Verse
Adhikarana 2.3.3 आत्माधिकरणम्
नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः॥2.3.18॥
View Verse
Adhikarana 2.3.4 ज्ञाधिकरणम्
ज्ञोऽत एव॥2.3.19॥
उत्क्रान्तिगत्यागतीनाम्॥2.3.20॥
स्वात्मना चोत्तरयोः॥2.3.21॥
नाणुरतच्छ्रुतेः इति चेत् न इतराधिकारात्॥2.3.22॥
स्वशब्दोन्मानाभ्यां च॥2.3.23॥
अविरोधश्चन्दनवत्॥2.3.24॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि॥2.3.25॥
गुणाद्वाऽऽलोकवत्॥2.3.26॥
व्यतिरेको गन्धवत् तथा च दर्शयति॥2.3.27॥
पृथगुपदेशात्॥2.3.28॥
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्॥2.3.29॥
यावदात्मभावित्वाच्च न दोषः तद्दर्शनात्॥2.3.30॥
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्॥2.3.31॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा॥2.3.32॥
View Verse
Adhikarana 2.3.5 कर्त्रधिकरणम्
कर्ता शास्त्रार्थवत्त्वात्॥2.3.33॥
उपादानाद्विहारोपदेशाच्च॥2.3.34॥
व्यपदेशाच्च क्रियायां न चेत् निर्देशविपर्ययः॥2.3.35॥
उपलब्धिवदनियमः॥2.3.36॥
शक्तिविपर्ययात्॥2.3.37॥
समाध्यभावाच्च॥2.3.38॥
यथा च तक्षोभयथा॥2.3.39॥
View Verse
Adhikarana 2.3.6 परायताधिकरणम्
परात्तु तच्छ्रुतेः॥2.3.40॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः॥2.3.41॥
View Verse
Adhikarana 2.3.7 अंशाधिकरणम्
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥2.3.42॥
मन्त्रवर्णात्॥2.3.43॥
अपि स्मर्यते॥2.3.44॥
प्रकाशादिवत्तु नैवं परः॥2.3.45॥
स्मरन्ति च॥2.3.46॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्॥2.3.47॥
असन्ततेश्चाव्यतिकरः॥2.3.48॥
आभासा एव च॥2.3.49॥
अदृष्टानियमात्॥2.3.50॥
अभिसन्ध्यादिष्वपि चैवम् ॥2.3.51॥
प्रदेशभेदादिति चेन्नान्तर्भावात्॥2.3.52॥
View Verse

Pada 4

Adhikarana 2.4.1 प्राणोत्पत्त्यधिकरणम्
तथा प्राणाः॥2.4.1॥
गौण्यसंभवात्तत्प्राक्छ्रुतेश्च ॥2.4.2॥
तत्पूर्वकत्वाद्वाचः॥2.4.3॥
View Verse
Adhikarana 2.4.2 सप्तगत्यधिकरणम्
सप्तगतेर्विशेषितत्वाच्च॥2.4.4॥
हस्तादयस्तु स्थितेऽतो नैवम्॥2.4.5॥
View Verse
Adhikarana 2.4.3 प्राणाणुत्वाधिकरणम्
अणवश्च॥2.4.6॥
श्रेष्ठश्च॥2.4.7॥
View Verse
Adhikarana 2.4.4 वायुक्रियाधिकरणम्
न वायुक्रिये पृथगुपदेशात्॥2.4.8॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः॥2.4.9॥
अकरणत्वाच्च न दोषस्तथा हि दर्शयति॥2.4.10॥
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते॥2.4.11॥
View Verse
Adhikarana 2.4.5 श्रेष्ठाणुत्वाधिकरणम्
अणुश्च॥2.4.12॥
View Verse
Adhikarana 2.4.6 ज्योतिराद्यधिष्ठानाधिकरणम्
ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्॥2.4.13॥
तस्य च नित्यत्वात्॥2.4.14॥
View Verse
Adhikarana 2.4.7 इन्द्रियाधिकरणम्
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्॥2.4.15॥
भेदश्रुतेर्वैलक्षण्याच्च ॥2.4.16॥
View Verse
Adhikarana 2.4.8 संज्ञामूर्तिक्लृप्त्यधिकरणम्
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥2.4.17॥
मांसादि भौमं यथाशब्दमितरयोश्च॥2.4.18॥
वैशेष्यात्तु तद्वादस्तद्वादः॥2.4.19॥
View Verse