Chapter 1
Verse 1.25
नचापदादिविधावित्यत्र अनित्याया
नञिवयुक्तपरिभाषाया अप्रवृत्त्यैव
पदादि-विधिभिन्नेषु सर्वत्र प्रत्ययलक्षणनिषेधाङ्गीकारेण निर्वाहे मण्डूकप्लुत्याश्रयणं अयुक्तम्। तत्प्रतिपादनपरवाक्यं तु एकदेश्युक्तिरेव । तथाच अपदादिविधिशब्दस्य न
पदान्तविधिपरत्वसंभव इति वाच्यम् ॥२१॥