Śrīkoṣa
Chapter 1

Verse 1.7

वस्तुतस्तु समाने एव पदे न तु भिन्ने इति रीत्या भिन्नपदस्थत्वाभावः निमित्तानधिकरण- निमित्तिमत्पदावृत्तित्वरूपः सप्तम्यन्तलभ्य इति न समानग्रहणवैयर्थ्यम्। नवा रामनामादिषु
णत्वापत्तिः, नकारस्य निमित्तानधिकरणनामपदवृत्तित्वात् सर्वथा । प्रकृते अयनपदस्य
निमित्तिमतः निमित्तानधिकरणतया अट्कुप्वाङित्यनेन णत्वं दुरुपपादमेवेति । तथा च
दर्शितनारायणशब्दः न साधुः व्याकरणाविहितकार्यघटितत्वात् केवलयोगेन अन्यपर- युधिष्ठिरादिवत् इत्यनुमानेनासाधुत्वसिद्धिः व्याप्यव्यापकभावस्य निर्विवादतया
नाप्रयोजकत्वशङ्कावकाश इत्याचक्षते ॥ २ ॥