Chapter 1
Verse 1.3
यदि च नकाराद्यव्यवहितोत्तर-आत्वादिरूपानुपूर्व्यवच्छिन्नवाचकतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदको यो धर्मः तं पक्षीकृत्य शिववृत्तिधर्मावच्छिन्नप्रतिपादकता. वच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वेन हेतुना शिवशब्दत्वावच्छिन्नवाचकतावच्छेदकता. पर्याप्त्यनुयोगितावच्छेदकधर्मदृष्टान्तेनशिववाचकतावच्छेदकतापर्याप्त्यनुयोगिता- वच्छेदकत्वमेव साधनीयमित्यालोच्यते तदा बाधः । परमतेऽपि पक्षे साध्याभावसत्त्वान रूढिनिरूपकतारूपवाचकतावच्छेदकतापर्याप्त्यनुयोगितायामेव पक्षात्मकोक्तधर्मस्या. वच्छेदकत्वसंभवात्। नारायणशब्दस्य शिवे रूढ्यभावमभ्युपगम्यैव वादप्रवृत्तेः । परेण स्वयं दर्शितत्वात् शिवलक्षकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मेऽपि हेतुसत्त्वेन व्यभिचारश्च ।