Śrīkoṣa
Chapter 1

Verse 1.101

यद् अपि ततो यदुत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तद् अपि यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् यस्माद् अपरं यस्माद् अन्यत् किंचिद् अपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्तीत्यर्थः । अणीयस्त्वं सूक्ष्मत्वम् । ज्यायस्त्वं सर्वेश्वरत्वम् । सर्वव्यापित्वात् सर्वेश्वरत्वाद् अस्यैतद्व्यतिरिकितस्य कस्याप्य् अणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थः । यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् ।