Śrīkoṣa
Chapter 1

Verse 1.103

किंच न तस्येशे कश्चनेति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्याणोर् अणीयानित्यस्मिन्न् अनुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितयोपास्यत्वम् उक्तम् । अयम् अर्थः सर्वस्य वेदजातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिर् अकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवो ऽप्य् अकारविकारभूतः स्वप्रकृताव् अकारे लीनः । तस्य प्रणवप्रकृतिभूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतनारायणो यः स महेशवर इत्यर्थः । यथोक्तं भगवताअहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ।मत्तः परतरं नान्यत्किंचिद् अस्ति धनंजय ॥अक्षरणाम् अकारो ऽस्मि ॥इति । अ इति ब्रह्मेति च श्रुतेः । अकारो वै सर्वा वाग् इति च । वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकारवाच्यताप्रतिपादनाद् अकारवाच्यो नारायण एव महेश्वर इति सिद्धम् ।