Chapter 1
Verse 1.109
निमित्तोपादानयोस् तु भेदं वदन्तो वेदबाह्या एव स्युः । जन्माद्यस्य यतः प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधाद् इत्यादि वेदवित्प्रणीतसूत्रविरोधात् । सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् तद् ऐक्षत बहु स्यां प्रजायेयेति ब्रह्मवनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः ब्रह्माध्यतिष्ठद्भुवनानि धारयन् सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि न तस्येशे कश्चन तस्य नाम महद्यशः नेह नानास्ति किंचन सर्वस्य वशी सर्वस्येशानः पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् उतामृतत्त्वस्येशानः नान्यः पन्था अयनाय विद्यत इत्यादिसर्वश्रुतिविरोधाच् च ।