Chapter 1
Verse 1.110
इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोर् इदम् एव परतत्त्वम् इत्य् अवगम्यते । यथा महाभारतेकुतः सृष्टम् इदं सर्वं जगत्स्थावरजङ्गमम् ।प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह ॥इति पृष्टोनारायणो जगन्मूर्तिर् अनन्तात्मा सनातन ।इत्यादि च वदतिऋषयः पितरो देवा महाभूतानि धातवः ।जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥इति च । प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टैः सर्वधर्मसर्वतत्त्वव्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगानपरिगृहीतं वैष्णवं च पुराणं जन्माद्य् अस्य यत इति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते । तज्जन्मादिकारणं किम् इति प्रश्नपूर्वकं विष्णोः सकाशाद् भूतम् इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तम् इति सर्वसंमतम् । तथा तत्रैवप्रकृतिर् या ख्याता व्यक्ताव्यक्तस्वरूपिणी ।पुरुषश् च+प्य् उभाव् एतौ लीयेते परमात्मनि ॥परमात्मा च सर्वेषाम् आधारः परमेश्वरः ।विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥इति । सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतयायम् एव गीयत इत्यर्थः । यथा सर्वासु ष्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस् तथेदं वैष्णवं च पुराणम्सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।बभूव भूयश् च यथा महाभाग भविष्यति ॥यन्मयं च जगद्ब्रह्मन्य् अतश् चैतच्चराचरम् ।लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥इति परं ब्रह्म किम् इति प्रक्रम्यविष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् ।स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः ॥परः पराणां परमः परमात्मात्मसंस्थितः ।रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।वर्जितः शक्यते वक्तुं यः सद् अस्तीति केवलम् ॥सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः ।ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥तद्ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् ।एकस्वरूपं च सदा हेयाभावाच् च निर्मलम् ॥तद् एव सर्वम् एवैतद्व्यक्ताव्यक्तस्वरूपवत् ।तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश् च मुने व्यतीतः ।अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद् भुवनान्तराले ॥समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः ।इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ ॥तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।सर्वेश्वरः सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥संज्ञायते येन तद् अस्तदोषं शुद्धं परं निर्मलम् एकरूपम् ।संदृश्यते वाप्य् अधिगम्यते वा तज्ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तम् ।