Śrīkoṣa
Chapter 1

Verse 1.114

तदेतन्निखिलजगन्निमित्तोपादानभूताज् जन्माद्य् अस्य यतः प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिसूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परमपुरुषाद् अन्यस्य कस्यचित् परतरत्वं परमतः सेतून् मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात् तु बुद्ध्यर्थः पादवत् स्थानविशेषात् प्रकाशादिवत् उपपत्तेश् च तथान्यप्रतिषेधात् अनेन सर्वगतत्वमायाम् आदिशब्दादिभ्य इति सूत्रकारः स्वयम् एव निराकरोति ।