Chapter 1
Verse 1.115
मानवे च शास्त्रेप्रादुरासीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः ।अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ॥तस्मिञ् जज्ञे स्वयं ब्रह्मइति ब्रह्मणो जन्मश्रवणात् क्षेत्रज्ञत्वम् एवावगम्यते । तथा च स्रष्टुः परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मणःअयं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥इति नामनिर्देशाच् च । तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयाद् अशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात् क्षेत्रज्ञत्वं निश्चीयते ।