Chapter 1
Verse 1.117
अपि च कार्यार्थ एव व्युत्पत्तिर् अस्तु । वेदान्दवाक्यान्य् अप्य् उपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवद् रात्रिसत्रप्रतिष्ठानादिवद् अपगोरणशतयातनासाध्यसाधनभाववच् च कर्योपयोगितयैव सर्वं बोधयन्ति । तथा+हि ब्रह्मविद् आप्नोति परम् इत्यत्र ब्रह्मोपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन ब्रह्मप्राप्तिः श्रूयते परप्राप्तिकामो ब्रह्म विद्याद् इत्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति । तदन्तर्गतम् एव जगत्स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्याद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् ।