Śrīkoṣa
Chapter 1

Verse 1.118

एवं च सति मन्त्रार्थवादगता ह्य् अविरुद्धा अपूर्वाश् चार्थाः सर्वे विधिशेषतयैव सिद्धा भवन्ति । यथोक्तं द्रमिडभाष्ये ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदानस्तुतिपरं वाक्यं तथापि नासता स्तुतिर् उपपद्यत इति । एतद् उक्तं भवति सर्वो ह्य् अर्थवादभागो देवताराधनभूतयागादेः साङ्गस्याराध्यदेवतायाश् चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्यबुद्धिम् उत्पादयति । तेषाम् असद्भावे प्राशस्त्यबुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावम् एव बोधयतीति । अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः ।