Chapter 1
Verse 1.126
परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस् तत्प्रसादात् तत्प्राप्तिपर्यन्तानि सुखान्य् अभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस् तन्निग्रहाद् एव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति । यथोक्तं भगवतानियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकम् अनुष्ठेयं विधायमयि सर्वाणि कर्माणि संन्यस्यइति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्वनियाम्यतां च प्रतिपाद्यये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ये त्व् एतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः ॥इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि स्वाज्ञानुपालनम् अकुर्वताम् आसुर् अप्रकृत्यन्तर्भावम् अभिधायाधमा गतिश् चोक्तातान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ इति ।सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्य्पाश्रयः ।मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तम् । अश्रुतवेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवताधिकरणे ऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्याद् इति सर्वम् एकशास्त्रम् इति वेदवित्सिद्धान्तः ।