Śrīkoṣa
Chapter 1

Verse 1.128

तद्विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्तीति विज्ञायते । ये सूरयस् ते सदा पश्यन्तीति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षे ऽप्य् अनेकविधानं न संभवतीति चेत् । न । अप्राप्तत्वात् सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते । यथोक्तं तद्गुणास् ते विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टा इति । यथा यदाग्नेयो ऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथात्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानम् अप्राप्तं प्रतिपादयतीति न कश्चिद् विरोधः । करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश् च प्रकरणपथिताश् चाप्रकरणपथिताश् च स्वार्थं सर्वं यथावस्थितम् एवाप्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्तीति हि वैदिकाः । प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रम् । नियुक्तार्थप्रकाशनां च देवतादिष्व् अप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणम् एव । नेयं श्रुतिर् मुक्तजनविषया । तेशां सदादर्शनानुपपत्तेः । न+पि मुक्तप्रवाहविषया । सदा पश्यन्तीत्य् एकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्य् अर्थाः कार्यपरत्वे ऽपि सिद्ध्यन्तीत्युक्तम् । किं पुनः सिद्धवस्तुन्य् एव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वम् उपपन्नम् । ननु चात्र तद्विष्णोः परमं पदम् इति परस्वरूपम् एव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदम् इत्यादिष्व् अव्यतिरेकदर्शनात् । नैवम् । क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्यादिषु परमस्थानस्यैव दर्शनम् । तद्विष्णोः परमं पदम् इति व्यतिरेकनिर्देशाच् च । विष्ण्वाख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तद् इदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते ।