Śrīkoṣa
Chapter 1

Verse 1.129

एतदुक्तं भवति क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानम् ।सर्गस्थित्यन्तकालेषु त्रिविधैव प्रवर्तते ।गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् ।समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।इत्यत्र भगवत्स्वरूपम् । त्रीण्य् अप्य् एतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परमप्राप्यत्वम् इति चेत् । भगवत्स्वरूपं परमप्राप्यत्वाद् एव परमं पदम् । इतरयोर् अपि भगवत्प्राप्तिगर्भत्वाद् एव परमपदत्वम् । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर् भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनम् ।