Śrīkoṣa
Chapter 1

Verse 1.13

अयम् अर्थः श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् असीति । आदिश्यते ऽनेनेत्य् आदेशः । आदेषः प्रशासनम् । एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् । तथा च मानवं वचः प्रशासितारं सर्वेषाम् इत्यादि । अत्राप्य् एकम् एवेति जगदुपादानतां प्रतिपाद्याद्वितीयपदेनाधिष्ठातरनिवारणाद् अस्यैवाधिष्ठातृत्वम् अपि प्रतिपाद्यते ।अतस् तं प्रशासितारं जगदुपादानभूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेनाश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवतीत्य् उक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपरिमितोदारगुणगणसागरं किं ब्रह्मापि त्वया श्रुतम् इति हार्दो भावः । तस्य निखिलकारणतया कारणम् एव नानासंस्थानविशेषसंस्थितं कार्यम् इत्य् उच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्रभूतम् अखिलं जगद् विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता । तद् एतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितम् अजानन् पुत्रः परस्परविलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति कथं नु बगवः स आदेश इति ।