Śrīkoṣa
Chapter 1

Verse 1.130

अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथम् अवगम्यत इति चेत् ।अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ।यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ।तया तिरोहितत्वाच् चइत्यादिवचनात् ।