Śrīkoṣa
Toggle theme
Toggle menu
Chapter 1
Verse 1.130
Previous
Next
Original
अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथम् अवगम्यत इति चेत् ।अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ।यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ।तया तिरोहितत्वाच् चइत्यादिवचनात् ।
Previous Verse
Next Verse