Chapter 1
Verse 1.133
इतिहासपुराणयोर् वेदोपबृंहणयोश् चायम् अर्थ उच्यतेतौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।वेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः ॥इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणेव्यक्तम् एष महायोगी परमात्मा सनातनः ।अनादिमध्यनिधनो महतः परमो महान् ॥तमसः परमो धाता शङ्खचक्रगदाधरः ।श्रीवत्सवक्षा नित्यश्रीर् अजय्यः शाश्वतो ध्रुवः ॥शारा नानाविधाश् चापि धनुर् आयतविग्रहम् ।अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः ॥विवेश वैष्णवं तेजः सशरीरः सहानुगः ॥श्रीमद्वैष्णवपुराणेसमस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः ।तद्विश्वैरूप्यं रूपम् अन्त्यद्धरेर् महत् ॥मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥नित्यैवैषा जगन्माता विष्णोः श्रीर् अनपायिनी ।यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम ॥देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये ।तेषां तत्परं स्थानं यद् वै पश्यन्ति सूरयः ॥कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ॥महाभारते चदिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर् गम्यमाद्यम् ।गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या ॥कालः स पचते तत्र न कालस् तत्र वै प्रभुः ।इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश् च वदति अन्तस् तद्धर्मोपदेशाद् इति