Chapter 1
Verse 1.140
एवम् इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणो ऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातो ऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर् नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् । सर्वं खल्व् इदं ब्रह्म ऐतदात्म्यम् इदं सर्वं तत् त्वम् असि श्वेतकेतोएनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् ।इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास् त्रयी च ।त्रयो ऽग्नयश् चाहुतयश् च पञ्च सर्वे देव देवकीपुत्र एव ॥त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारः परंतपः ।ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः ॥जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षणः ॥ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च ।नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्रवर्य ॥इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति चोक्तम् । सत्यसंकलपं परं ब्रह्म स्वयम् एव बहुप्रकारं स्याम् इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूतसूक्ष्माद् वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महाभूतैर् अन्योन्यसंसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारम् अवतिष्ठते । यद् इदं महाभूतसूक्ष्मं वस्तु तद् एव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन चोच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकारः परमात्मैव प्रकृतिपुरुषशब्दाभिदेयः । सो ऽकामयत बहु स्यां प्रजायेयेति तत्सृष्ट्वा तद् एवानुप्रविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवन् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवद् इति पूर्वोक्तं सर्वम् अनयैव श्रुत्या व्यक्तम् ।