Śrīkoṣa
Chapter 1

Verse 1.142

एतद् उक्तं भवति विषयज्ञानानि सुखदुःखमध्यसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्विषयं ज्ञानम् एव सुखं, तदतिरेकि पदार्थान्तरं नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश् च । एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च । ब्रह्मणस् त्व् अनवधिकातिशयं स्थिरं चेति । आनन्दो ब्रह्मेत्य् उच्यते । विषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तद् इदम् आह रसो वै सः रसं हे एवायं लब्ध्वानन्दी भवतीति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवतीत्यर्थः । परमपुरुषः स्वेनैव स्वयम् अनवधिकातिशयसुखः सन् परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात् । ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवतीत्यर्थः । तद् एवं परस्य ब्रह्मणो ऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेर् अनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितयानुसंधीयमानम् अनवधिकातिशयप्रीतिविषयं सत् परं ब्रह्मैवैनम् आत्मानं प्रापयतीति ।