Śrīkoṣa
Chapter 1

Verse 1.144

यत् तु सर्वं परवशं दुःखम् इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात् तद्व्यतिरिक्तं प्रति शेषता दुःखम् एवेत्युक्तम् । सेवा श्ववृत्तिर् आख्यातेत्य् अत्राप्य् असेव्यसेवा श्ववृत्तिर् एवेत्युक्तम् । स ह्य् आश्रमैः सदोपास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्मयाथात्म्यवेदिभिः सेव्यः पुरुषोत्तम एक एव । यथोक्तं भगवतामां च यो ऽव्यभिचारेण भक्तियोगेन सेवते ।स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥इतीयम् एव भक्तिरूपा सेवा ब्रह्मविद् आप्नोति परम् तम् एवं विद्वान् अमृत इह भवति ब्रह्म वेद ब्रह्मैव भवतीत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तम् । यम् एवैष वृणुते तेन लभ्य इति विशेषणाद् यम् एवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश् च प्रियतमः । यस्य भगवत्य् अनवधिकातिशया प्रीतिर् जायते स एव भगवतः प्रियतमः । तद् उक्तं भगवताप्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ।इति । तस्मात् परभक्तिरूपापन्नम् एव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् । यथोक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपम्न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् ।भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीतीह ॥धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोतीत्यर्थः । भक्त्या त्व् अनन्न्यया शक्य इत्यनेनैकार्थ्यात् । भक्तिश् च ज्ञानविशेष एवेति सर्वम् उपपन्नम् ।