Śrīkoṣa
Chapter 1

Verse 1.16

ततः कृत्स्नस्य जगतो ब्रह्मैककारणताम् अजानन् पुत्रः पृच्छति भगवांस् त्व् एव मे तद् ब्रवीत्व् इति । ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति । अत्रेदम् इति जगन् निर्दिष्टम् । अग्र इति च सृष्टेः पूर्वकालः । तस्मिन् काले जगतः सदात्मकतां सद् एवेति प्रतिपाद्य, तत्सृष्टिकाले ऽप्य् अविशिष्टम् इति कृत्वैकम् एवेति सदापन्नस्य जगतस् तदानीम् अविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितम् इति स्वव्यतिरिक्तनिमित्तकारणम् अद्वितीयपदेन प्रतिषिद्धम् ।