Śrīkoṣa
Chapter 1

Verse 1.24

ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते । नैवं । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपम् अपि प्रतिपादयन्ति । गवादिशब्दवत् । तद् आह सूत्रकारः तद्गुणसारत्वात् तद्व्यपदेशः प्राज्ञवत् । यावद् आत्मभावितत्वाच् च न दोष इति । ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञानमात्रं ब्रह्मेति । कथम् इदम् अवगम्यत इति चेद् यः सर्वज्ञः सर्वविद् इत्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारम् अरे केन विजानीयाद् इत्यादिश्रुतिशतसमधिगतम् इदम् । ज्ञानस्य धर्ममात्रत्वाद् धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश् च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टम् एव ब्रह्म प्रतिपादयन्ति । तत् त्वम् इति द्वयोर् अपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश् च ।