Chapter 1
Verse 1.26
एवम् अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्रैक्यं न सामानाधिकरण्यार्थः भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्विदः । तथाभूतयोर् ऐक्यम् उपपादितम् अस्माभिः । उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश् च न घटते । उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वम् अप्य् उक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः ।