Chapter 1
Verse 1.27
अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान् न निर्विशेषवस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्यादिशब्दास् तु केनचिद् विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषम् अप्य् अनवबोधकत्वम् एव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वाद् अनेकपदार्थसंसर्गबोधकत्वाच् च वाक्यस्य ।