Chapter 1
Verse 1.35
एतद् उक्तं भवति । एकम् एव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कार्यम् इत्य् उच्यत इत्य् एकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तद् असत्कार्यवादे न सेत्स्यति । तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैर् अवयव्याख्यं कार्यं द्रव्यान्तरम् एवोत्पद्यत इति कारणभूताद् वस्तुनः कार्यस्य वस्त्वन्तरत्वान् न तज्ज्ञानेनास्य ज्ञातता कथम् अपि संभवतीति । कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेर् उपपादकत्वाद् द्रव्यान्तरादर्शनाच् चेति कारणम् एवावस्थान्तरापन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् ।