Śrīkoṣa
Chapter 1

Verse 1.36

ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्य् एकं चिद्रूपं सत्यम् एवाविद्याच् छादितं जगद्रूपेण विवर्तत इत्य् अविद्याश्रयत्वाय मूलकारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्कार्यवादनिरासः । नैतद् एवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वाद् इत्य् उक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच् च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनम् उपपन्नं, यस्य तु दोषश् चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्य् आश्रयेण तद् उपपन्नम् इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।