Śrīkoṣa
Chapter 1

Verse 1.39

नेह नानास्ति किंचनेत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्य् उत्तरत्र सर्वस्य वशी सर्वस्येशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच् चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम् । सर्वास्व् एवंप्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्वनिषेधकवाची को ऽपि शब्दो दृश्यते ।