Chapter 1
Verse 1.40
अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच् चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्य् अयम् अर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्यातिरोहित इति बालिशभाषितम् इदम् । अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद् विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस् तिष्ठतीति चेत् । सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यतीति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव ।