Śrīkoṣa
Chapter 1

Verse 1.42

अत्रोच्यते स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकरस्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजातान्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवादमन्त्रस्वरूपवेदमूलेतिहासपुराणधर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदायर्ग्यजुःसामाथर्वरूपानन्तशाखं वेदं चाभ्युपगच्छताम् अस्माकं किं न सेत्स्यति । यथोक्तं भगवता द्वैपायनेन महाभारतेयो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् ।द्वाव् इमौ पुरषौ लोके क्षरश् चाक्षर एव च ।क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥कालं च पचते तत्र न कालस् तत्र वै प्रभूः ।एते वै निरयास् तात स्थानस्य परमात्मनः ॥अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् ।क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् ॥कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः ।कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वम् इत्यर्थः ।भगवता पराशरेणाप्य् उक्तम्शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्य् अशेषतः ।भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः ॥एवम् एष महाशब्दो मैत्रेय भगवान् इति ।परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।शब्दो ऽयं नोपचारेण त्व् अन्यत्र ह्य् उपचारतः ॥एवंप्रकारम् अमलं सत्यं व्यापकम् अक्षयम् ।समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ॥क्रीडतो बालकस्येव चेष्टास् तस्य निशामय ॥इत्यादि । मनुनापिप्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् ।इत्युक्तम् । याज्ञवल्क्येनापिक्षेत्रस्येश्वरज्ञानाद् विशुद्धिः परमा मता ।इति । आपस्तम्बेनापि पूः प्राणिनः सर्व एव गुहाशयस्येति । सर्वे प्राणिनो गुहाशयस् परमात्मनः पूः पुरं शरीरम् इत्यर्थः । प्राणिन इति सजीवात्मभूतसंघातः ।