Śrīkoṣa
Chapter 1

Verse 1.43

ननु च किम् अनेनाडम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम् आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् । भवस् तु प्रकाश एव स्वरूपम् इति प्रकाशो न धर्मभूतस् तस्य संकोचविकासौ वा नाब्युपगम्येते । प्रकाशप्रसारानुत्पत्तिम् एव तिरोधानभूताः कर्मादयः कुर्वन्ति । अविद्या चेत् तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वम् एवोक्तम् । अस्माकं त्व् अविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः । तेन देवादिस्वरूपात्माभिमानो भवतीति विशेषः । यथोक्तम्अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ॥यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा ।संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ॥तया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञसंज्ञिता ।सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।