Chapter 1
Verse 1.46
अपि च केन वा विद्यानिवृत्तिः सा कीदृशीति विवेचनीयम् । ऐक्यज्ञानं निवर्तकं निवृत्तिश् चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच् च सद् वासद् वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन् निवृत्तिस् तत्प्राग् अप्य् अविशिष्टम् इति वेदान्तज्ञानात् पूर्वम् एव निवृत्तिः स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात् संसार इति भवद्दर्शनं विहन्यते ।