Śrīkoṣa
Chapter 1

Verse 1.51

श्रवणवेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् एवेत्युक्तम् । यद् अपि चेदम् उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तनबाधादर्शनाद् ब्रह्म सुस्थितम् एवेति । तद् अयुक्तम् । शून्यम् एव तत् त्वम् इति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यम् इति चेत् । सद् अद्वितीयं ब्रह्मेति वाक्यम् अपि भ्रान्तिमूलम् इति त्वयैवोक्तम् । पश्चात् तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेषः । सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश् च स्वपक्षसाधनप्रमाणपारमार्थ्यानब्युपगमेनाभियुक्तैर् वादानधिकार एव प्रतिपादितः । अधिकारो ऽनभ्युपायत्वान् न वादे शून्यवादिनः । इति ।