Chapter 1
Verse 1.7
तस्य वैभवप्रतिपादनपराणाम् एषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रम् एव ब्रह्म, तच् च नित्यमुक्तस्वप्रकाशस्वभावम् अपि तत् त्वम् अस्य् आदिसामानाधिकरण्यावगतजीवैक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्याद्यनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या । एकम् एव शरीरं जीववन् निर्जीवानीतराणि, तच्छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्रप्रमाता च मिथ्या शास्त्रजन्यं ज्ञानं च मिथ्या एतत् सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।