Chapter 1
Verse 1.71
अत्रोच्यते सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वम् उक्तम् । तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश् च जीवनम् अनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः वैषम्यनैर्घृण्ये न सापेक्षत्वान् न कर्मविभागाद् इति चेन् न अनादित्वाद् उपपद्यते चाप्य् उपलभ्यते चेत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गश् चानित्यत्वे ऽभिहितः ।