Śrīkoṣa
Chapter 1

Verse 1.72

तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिताअजाम् एकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् ।अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः ॥इति प्रकृतिपुरुषयोर् अजत्वं दर्शयति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति प्रकृतिर् एव स्वरूपेण विकारास्पदम् इति च दर्शयति । गौर् अनाद्यन्तवती सा जनित्री भूतभाविनीति च । स्मृतिश् च भवतिप्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभव् अपि ।विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् ॥भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥इत्यादिका ।