Chapter 1
Verse 1.73
एवं च प्रकृतेर् अपीश्वरशरीरत्वात् प्रकृतिशब्दो ऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचकः । पुरुषशब्दो ऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः । अतस् तद्विकाराणाम् अपि तथेश्वर एवात्मा । तद् आहव्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च ।सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमेश्वरः ॥इति । अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंसे विकारः प्रकार्यंसे चाविकारः । एवम् एव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव ।