Śrīkoṣa
Chapter 1

Verse 1.74

तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थो ऽपि स एवेति कार्यकारणयोर् अनन्यत्वं सर्वश्रुत्यविरोधश् च भवति । तद् एवं नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस् तदापत्तिर् एव च प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथाविधस्थूलभाव एव जगतः सृष्टिर् इत्य् उच्यते । यथोक्तं भगवता पराशरेणप्रधानपुंसोर् अजयोः कारणं कार्यभूतयोः । इति ।