Śrīkoṣa
Chapter 1

Verse 1.77

तद् आह श्रुतिगणः सर्वे वेदा यत्पदम् आमनन्ति सर्वे वेदा यत्रैकं भवन्तीति । तस्यैकस्य वाच्यत्वाद् एकार्थवाचिनो भवन्तीत्यर्थः । एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्यादि । देवा इन्द्रियाणि । देवमनुष्यादीनाम् अन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषाम् इन्द्रियाणि मनःपर्यन्तानि न विजानन्तीत्यर्थः । तथा च पौराणिकानि वचांसिनताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वती ।वाच्ये हि वचसः प्रतिष्ठा ।कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् ।वेदैश् च सर्वैर् अहम् एव वेद्यः ।इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टम् अन्तर्यामिणम् एवाचक्षते । हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुतिः । तथा च मानवं वचःप्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्यर्थः रुक्माभः आदित्यवर्णः स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः ।एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् ।इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥इति । एके वेदा इत्यर्थः । उक्तरीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वाद् अग्न्यादयः शब्दा अपि शाश्वतब्रह्मशब्दवत् तस्यैव वाचका भवन्तीत्यर्थः । तथा च स्मृत्यन्तरम्ये यजन्ति पित्Qन् देवान् ब्राह्मणान् सहुताशनान् ।सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते ॥इति । पितृदेवब्राह्मणहुताशनादिशब्दास् तन्मुखेन तदन्तरात्मभूतस्य विष्णोर् एव वाचका इत्युक्तं भवति ।