Śrīkoṣa
Chapter 1

Verse 1.85

एवं च सत्य् अभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः को ऽयम् अर्थः समर्थितो भवति । सर्वस्य वेदवेद्यत्वात् सर्वं समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितम् इत्य् अभेदः समर्थितः । एकम् एव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितम् इति भेदाभेदौ । अचिद्वस्तुनश् चिद्वस्तुनश् चेश्वरस्य च स्वरूपस्वभाववैलक्षण्याद् असंकराच् च भेदः समर्थितः ।