Chapter 1
Verse 1.86
ननु च तत् त्वम् असि श्वेतकेतो तस्य तावद् एव चिरम् इत्य् ऐक्यज्ञानम् एव परमपुरुषार्थलक्षणमोक्षसाधनम् इति गम्यते । नैतद् एवम् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एतीत्य् आत्मानं प्रेरितारं चान्तर्यामिणं पृथग् मत्वा ततः पृथक्त्वज्ञानाद् धेतोस् तेन परमात्मना जुष्टो ऽमृतत्वम् एतीति साक्षादमृतत्वप्राप्तिसाधनम् आत्मनो नियन्तुश् च पृथग्भावज्ञानम् एवेत्य् अवगम्यते ।