Śrīkoṣa
Chapter 1

Verse 1.89

ननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्नियाम्यं च सर्वम् एवेत्य् उक्तम् । एवं च सति विधिनिषेधशास्त्राणाम् अधिकारी न दृश्यते । यः स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः स एवं कुर्यान् न कुर्याद् इति विधिनिषेधयोग्यः । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कर्म कारयति तं यम् अधो निनीषतीति । साध्वसाधुकर्मकारयितृत्वान् नैर्घृण्यं च ।