Śrīkoṣa
Chapter 1

Verse 1.92

एतद् उक्तं भवति यो ऽयं मुमुक्षुर् वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्न् एवानुध्याने निरवधिकातिशया प्रीतिर् जायते तदैव तेन लभ्यते परः पुरुष इति । यथोक्तं भगवतापुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया ।भक्त्या त्व् अनन्यया शक्यो ऽहम् एवंविधो ऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥इति । तदनन्तरं तत एव भक्तितो विशत इत्यर्थः । भक्तिर् अपि निरतिशयप्रियानन्यप्रयोजनसकलेतरवैतृण्यावहज्ञानविशेष एवेति । तद् युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्यर्थः । एवंविधपरभक्तिरूपज्ञानविशेषस्योत्पादकः पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव । यथोक्तं भगवता पराशरेणवर्णाश्रमाचारवता पुरुषेण परः पुमान् ।विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारकः ॥इति । निखिलजगदुद्धारणायावनितले ऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वयम् एवैतदुक्तवान्स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥इति । यथोदितक्रमपरिणतभक्त्येकलभ्य एव ।