Chapter 1
Verse 1.94
यथोक्तं मात्स्येसंकीर्णाः सात्त्विकाश् चैव राजसास् तामसास् तथा ।इति । केचिद् ब्रह्मकल्पाः संकीर्णाः केचित् सत्त्वप्रायाः केचिद् रजःप्राया केचित् तमःप्राया इति कल्पविभागम् उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति चोक्तम्यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥इति । विशेषतश् चोक्तम्अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।तेष्व् एव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥संकीर्णेषु सरस्वत्याः ....................... ॥इत्यादि । एतदुक्तं भवति आदिक्षेत्रज्ञत्वाद् ब्रह्मणस् तस्यापि केषुचिद् अहस्सु सत्त्वमुद्रिकं केषुचिद् रजः केषुचित् तमः । यथोक्तं भगवतान तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणो ऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्व् अहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाहःप्रोक्तम् एव पुराणं यथार्थं तद्विरोध्यन्यद् अयथार्थम् इति पुराणनिर्णयायैवेदं सत्त्वनिष्ठेन ब्रह्मणाभिहितम् इति विज्ञायत इति ।सत्त्वादीनां कार्यं च भगवतैवोक्तम्सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च ॥प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥अधर्मं धर्मम् इति या मन्यते तमसावृता ।सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥इति ।सर्वान् पुराणार्थान् ब्रह्मणः सकाशाद् अधिगम्यैव सर्वाणि पुराणानि पुराणकाराश् चक्रुः । यथोक्तम्कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः ।पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥इति ।