Chapter 1
Verse 1.95
अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथम् इति चेत् । तात्पर्यनिश्चयाद् अविरोधः पूर्वम् एवोक्तः । यद् अपि चेद् एवं विरुद्धवद् दृश्यते प्राणं मनसि सह कारणैर् नादान्ते परमात्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्मविष्णुरुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुर् आकाशमध्ये ध्येयः यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ततो यदुत्तरतरं तदरूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्तिसर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।सर्वव्यापी च भगवांस् तस्मात् सर्वगतः शिवः ॥यदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः ।तदक्षरं तत्सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥इत्यादि नारायणः परं ब्रह्मेति च पूर्वम् एव प्रतिपादितं, तेनास्य कथम् अविरोधः ।