Chapter 1
Verse 1.98
अयम् अर्थो नारायणानुवाके प्रपञ्चितः । सहस्रशीर्षं देवम् इत्यारभ्य स ब्रह्म स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराड् इति । सर्वशाखासु परतत्त्वप्रतिपादनपरान् अक्षरशिवशंभुपरब्रह्मपरज्योतिःपरतत्त्वपरायणपरमात्मादिसर्वशब्दांस् तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां तन्नियाम्यतां तच्छेषताम् तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोर् अपीन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितम् । इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरम् अन्यत् किंचिद् अप्य् अत्र न विधीयते ।